| Singular | Dual | Plural | |
| Nominative |
दिवक्षाः
divakṣāḥ |
दिवक्षसौ
divakṣasau |
दिवक्षसः
divakṣasaḥ |
| Vocative |
दिवक्षः
divakṣaḥ |
दिवक्षसौ
divakṣasau |
दिवक्षसः
divakṣasaḥ |
| Accusative |
दिवक्षसम्
divakṣasam |
दिवक्षसौ
divakṣasau |
दिवक्षसः
divakṣasaḥ |
| Instrumental |
दिवक्षसा
divakṣasā |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभिः
divakṣobhiḥ |
| Dative |
दिवक्षसे
divakṣase |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभ्यः
divakṣobhyaḥ |
| Ablative |
दिवक्षसः
divakṣasaḥ |
दिवक्षोभ्याम्
divakṣobhyām |
दिवक्षोभ्यः
divakṣobhyaḥ |
| Genitive |
दिवक्षसः
divakṣasaḥ |
दिवक्षसोः
divakṣasoḥ |
दिवक्षसाम्
divakṣasām |
| Locative |
दिवक्षसि
divakṣasi |
दिवक्षसोः
divakṣasoḥ |
दिवक्षःसु
divakṣaḥsu दिवक्षस्सु divakṣassu |