| Singular | Dual | Plural |
| Nominative |
दिवंगमा
divaṁgamā
|
दिवंगमे
divaṁgame
|
दिवंगमाः
divaṁgamāḥ
|
| Vocative |
दिवंगमे
divaṁgame
|
दिवंगमे
divaṁgame
|
दिवंगमाः
divaṁgamāḥ
|
| Accusative |
दिवंगमाम्
divaṁgamām
|
दिवंगमे
divaṁgame
|
दिवंगमाः
divaṁgamāḥ
|
| Instrumental |
दिवंगमया
divaṁgamayā
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमाभिः
divaṁgamābhiḥ
|
| Dative |
दिवंगमायै
divaṁgamāyai
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमाभ्यः
divaṁgamābhyaḥ
|
| Ablative |
दिवंगमायाः
divaṁgamāyāḥ
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमाभ्यः
divaṁgamābhyaḥ
|
| Genitive |
दिवंगमायाः
divaṁgamāyāḥ
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमानाम्
divaṁgamānām
|
| Locative |
दिवंगमायाम्
divaṁgamāyām
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमासु
divaṁgamāsu
|