Sanskrit tools

Sanskrit declension


Declension of दिवंगमा divaṁgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवंगमा divaṁgamā
दिवंगमे divaṁgame
दिवंगमाः divaṁgamāḥ
Vocative दिवंगमे divaṁgame
दिवंगमे divaṁgame
दिवंगमाः divaṁgamāḥ
Accusative दिवंगमाम् divaṁgamām
दिवंगमे divaṁgame
दिवंगमाः divaṁgamāḥ
Instrumental दिवंगमया divaṁgamayā
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमाभिः divaṁgamābhiḥ
Dative दिवंगमायै divaṁgamāyai
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमाभ्यः divaṁgamābhyaḥ
Ablative दिवंगमायाः divaṁgamāyāḥ
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमाभ्यः divaṁgamābhyaḥ
Genitive दिवंगमायाः divaṁgamāyāḥ
दिवंगमयोः divaṁgamayoḥ
दिवंगमानाम् divaṁgamānām
Locative दिवंगमायाम् divaṁgamāyām
दिवंगमयोः divaṁgamayoḥ
दिवंगमासु divaṁgamāsu