Sanskrit tools

Sanskrit declension


Declension of दिवंगम divaṁgama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवंगमम् divaṁgamam
दिवंगमे divaṁgame
दिवंगमानि divaṁgamāni
Vocative दिवंगम divaṁgama
दिवंगमे divaṁgame
दिवंगमानि divaṁgamāni
Accusative दिवंगमम् divaṁgamam
दिवंगमे divaṁgame
दिवंगमानि divaṁgamāni
Instrumental दिवंगमेन divaṁgamena
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमैः divaṁgamaiḥ
Dative दिवंगमाय divaṁgamāya
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Ablative दिवंगमात् divaṁgamāt
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Genitive दिवंगमस्य divaṁgamasya
दिवंगमयोः divaṁgamayoḥ
दिवंगमानाम् divaṁgamānām
Locative दिवंगमे divaṁgame
दिवंगमयोः divaṁgamayoḥ
दिवंगमेषु divaṁgameṣu