| Singular | Dual | Plural |
| Nominative |
दिवंगमम्
divaṁgamam
|
दिवंगमे
divaṁgame
|
दिवंगमानि
divaṁgamāni
|
| Vocative |
दिवंगम
divaṁgama
|
दिवंगमे
divaṁgame
|
दिवंगमानि
divaṁgamāni
|
| Accusative |
दिवंगमम्
divaṁgamam
|
दिवंगमे
divaṁgame
|
दिवंगमानि
divaṁgamāni
|
| Instrumental |
दिवंगमेन
divaṁgamena
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमैः
divaṁgamaiḥ
|
| Dative |
दिवंगमाय
divaṁgamāya
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमेभ्यः
divaṁgamebhyaḥ
|
| Ablative |
दिवंगमात्
divaṁgamāt
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमेभ्यः
divaṁgamebhyaḥ
|
| Genitive |
दिवंगमस्य
divaṁgamasya
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमानाम्
divaṁgamānām
|
| Locative |
दिवंगमे
divaṁgame
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमेषु
divaṁgameṣu
|