| Singular | Dual | Plural |
| Nominative |
दिवदर्शः
divadarśaḥ
|
दिवदर्शौ
divadarśau
|
दिवदर्शाः
divadarśāḥ
|
| Vocative |
दिवदर्श
divadarśa
|
दिवदर्शौ
divadarśau
|
दिवदर्शाः
divadarśāḥ
|
| Accusative |
दिवदर्शम्
divadarśam
|
दिवदर्शौ
divadarśau
|
दिवदर्शान्
divadarśān
|
| Instrumental |
दिवदर्शेन
divadarśena
|
दिवदर्शाभ्याम्
divadarśābhyām
|
दिवदर्शैः
divadarśaiḥ
|
| Dative |
दिवदर्शाय
divadarśāya
|
दिवदर्शाभ्याम्
divadarśābhyām
|
दिवदर्शेभ्यः
divadarśebhyaḥ
|
| Ablative |
दिवदर्शात्
divadarśāt
|
दिवदर्शाभ्याम्
divadarśābhyām
|
दिवदर्शेभ्यः
divadarśebhyaḥ
|
| Genitive |
दिवदर्शस्य
divadarśasya
|
दिवदर्शयोः
divadarśayoḥ
|
दिवदर्शानाम्
divadarśānām
|
| Locative |
दिवदर्शे
divadarśe
|
दिवदर्शयोः
divadarśayoḥ
|
दिवदर्शेषु
divadarśeṣu
|