Sanskrit tools

Sanskrit declension


Declension of दिवदर्श divadarśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवदर्शः divadarśaḥ
दिवदर्शौ divadarśau
दिवदर्शाः divadarśāḥ
Vocative दिवदर्श divadarśa
दिवदर्शौ divadarśau
दिवदर्शाः divadarśāḥ
Accusative दिवदर्शम् divadarśam
दिवदर्शौ divadarśau
दिवदर्शान् divadarśān
Instrumental दिवदर्शेन divadarśena
दिवदर्शाभ्याम् divadarśābhyām
दिवदर्शैः divadarśaiḥ
Dative दिवदर्शाय divadarśāya
दिवदर्शाभ्याम् divadarśābhyām
दिवदर्शेभ्यः divadarśebhyaḥ
Ablative दिवदर्शात् divadarśāt
दिवदर्शाभ्याम् divadarśābhyām
दिवदर्शेभ्यः divadarśebhyaḥ
Genitive दिवदर्शस्य divadarśasya
दिवदर्शयोः divadarśayoḥ
दिवदर्शानाम् divadarśānām
Locative दिवदर्शे divadarśe
दिवदर्शयोः divadarśayoḥ
दिवदर्शेषु divadarśeṣu