| Singular | Dual | Plural |
| Nominative |
दिवोद्भवा
divodbhavā
|
दिवोद्भवे
divodbhave
|
दिवोद्भवाः
divodbhavāḥ
|
| Vocative |
दिवोद्भवे
divodbhave
|
दिवोद्भवे
divodbhave
|
दिवोद्भवाः
divodbhavāḥ
|
| Accusative |
दिवोद्भवाम्
divodbhavām
|
दिवोद्भवे
divodbhave
|
दिवोद्भवाः
divodbhavāḥ
|
| Instrumental |
दिवोद्भवया
divodbhavayā
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवाभिः
divodbhavābhiḥ
|
| Dative |
दिवोद्भवायै
divodbhavāyai
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवाभ्यः
divodbhavābhyaḥ
|
| Ablative |
दिवोद्भवायाः
divodbhavāyāḥ
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवाभ्यः
divodbhavābhyaḥ
|
| Genitive |
दिवोद्भवायाः
divodbhavāyāḥ
|
दिवोद्भवयोः
divodbhavayoḥ
|
दिवोद्भवानाम्
divodbhavānām
|
| Locative |
दिवोद्भवायाम्
divodbhavāyām
|
दिवोद्भवयोः
divodbhavayoḥ
|
दिवोद्भवासु
divodbhavāsu
|