Sanskrit tools

Sanskrit declension


Declension of दिवोद्भव divodbhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवोद्भवम् divodbhavam
दिवोद्भवे divodbhave
दिवोद्भवानि divodbhavāni
Vocative दिवोद्भव divodbhava
दिवोद्भवे divodbhave
दिवोद्भवानि divodbhavāni
Accusative दिवोद्भवम् divodbhavam
दिवोद्भवे divodbhave
दिवोद्भवानि divodbhavāni
Instrumental दिवोद्भवेन divodbhavena
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवैः divodbhavaiḥ
Dative दिवोद्भवाय divodbhavāya
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवेभ्यः divodbhavebhyaḥ
Ablative दिवोद्भवात् divodbhavāt
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवेभ्यः divodbhavebhyaḥ
Genitive दिवोद्भवस्य divodbhavasya
दिवोद्भवयोः divodbhavayoḥ
दिवोद्भवानाम् divodbhavānām
Locative दिवोद्भवे divodbhave
दिवोद्भवयोः divodbhavayoḥ
दिवोद्भवेषु divodbhaveṣu