Sanskrit tools

Sanskrit declension


Declension of दिवसकृत् divasakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दिवसकृत् divasakṛt
दिवसकृतौ divasakṛtau
दिवसकृतः divasakṛtaḥ
Vocative दिवसकृत् divasakṛt
दिवसकृतौ divasakṛtau
दिवसकृतः divasakṛtaḥ
Accusative दिवसकृतम् divasakṛtam
दिवसकृतौ divasakṛtau
दिवसकृतः divasakṛtaḥ
Instrumental दिवसकृता divasakṛtā
दिवसकृद्भ्याम् divasakṛdbhyām
दिवसकृद्भिः divasakṛdbhiḥ
Dative दिवसकृते divasakṛte
दिवसकृद्भ्याम् divasakṛdbhyām
दिवसकृद्भ्यः divasakṛdbhyaḥ
Ablative दिवसकृतः divasakṛtaḥ
दिवसकृद्भ्याम् divasakṛdbhyām
दिवसकृद्भ्यः divasakṛdbhyaḥ
Genitive दिवसकृतः divasakṛtaḥ
दिवसकृतोः divasakṛtoḥ
दिवसकृताम् divasakṛtām
Locative दिवसकृति divasakṛti
दिवसकृतोः divasakṛtoḥ
दिवसकृत्सु divasakṛtsu