Sanskrit tools

Sanskrit declension


Declension of दिवसक्रिया divasakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसक्रिया divasakriyā
दिवसक्रिये divasakriye
दिवसक्रियाः divasakriyāḥ
Vocative दिवसक्रिये divasakriye
दिवसक्रिये divasakriye
दिवसक्रियाः divasakriyāḥ
Accusative दिवसक्रियाम् divasakriyām
दिवसक्रिये divasakriye
दिवसक्रियाः divasakriyāḥ
Instrumental दिवसक्रियया divasakriyayā
दिवसक्रियाभ्याम् divasakriyābhyām
दिवसक्रियाभिः divasakriyābhiḥ
Dative दिवसक्रियायै divasakriyāyai
दिवसक्रियाभ्याम् divasakriyābhyām
दिवसक्रियाभ्यः divasakriyābhyaḥ
Ablative दिवसक्रियायाः divasakriyāyāḥ
दिवसक्रियाभ्याम् divasakriyābhyām
दिवसक्रियाभ्यः divasakriyābhyaḥ
Genitive दिवसक्रियायाः divasakriyāyāḥ
दिवसक्रिययोः divasakriyayoḥ
दिवसक्रियाणाम् divasakriyāṇām
Locative दिवसक्रियायाम् divasakriyāyām
दिवसक्रिययोः divasakriyayoḥ
दिवसक्रियासु divasakriyāsu