Sanskrit tools

Sanskrit declension


Declension of दिवसक्षय divasakṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसक्षयः divasakṣayaḥ
दिवसक्षयौ divasakṣayau
दिवसक्षयाः divasakṣayāḥ
Vocative दिवसक्षय divasakṣaya
दिवसक्षयौ divasakṣayau
दिवसक्षयाः divasakṣayāḥ
Accusative दिवसक्षयम् divasakṣayam
दिवसक्षयौ divasakṣayau
दिवसक्षयान् divasakṣayān
Instrumental दिवसक्षयेण divasakṣayeṇa
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयैः divasakṣayaiḥ
Dative दिवसक्षयाय divasakṣayāya
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयेभ्यः divasakṣayebhyaḥ
Ablative दिवसक्षयात् divasakṣayāt
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयेभ्यः divasakṣayebhyaḥ
Genitive दिवसक्षयस्य divasakṣayasya
दिवसक्षययोः divasakṣayayoḥ
दिवसक्षयाणाम् divasakṣayāṇām
Locative दिवसक्षये divasakṣaye
दिवसक्षययोः divasakṣayayoḥ
दिवसक्षयेषु divasakṣayeṣu