Sanskrit tools

Sanskrit declension


Declension of दिवसक्षया divasakṣayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसक्षया divasakṣayā
दिवसक्षये divasakṣaye
दिवसक्षयाः divasakṣayāḥ
Vocative दिवसक्षये divasakṣaye
दिवसक्षये divasakṣaye
दिवसक्षयाः divasakṣayāḥ
Accusative दिवसक्षयाम् divasakṣayām
दिवसक्षये divasakṣaye
दिवसक्षयाः divasakṣayāḥ
Instrumental दिवसक्षयया divasakṣayayā
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयाभिः divasakṣayābhiḥ
Dative दिवसक्षयायै divasakṣayāyai
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयाभ्यः divasakṣayābhyaḥ
Ablative दिवसक्षयायाः divasakṣayāyāḥ
दिवसक्षयाभ्याम् divasakṣayābhyām
दिवसक्षयाभ्यः divasakṣayābhyaḥ
Genitive दिवसक्षयायाः divasakṣayāyāḥ
दिवसक्षययोः divasakṣayayoḥ
दिवसक्षयाणाम् divasakṣayāṇām
Locative दिवसक्षयायाम् divasakṣayāyām
दिवसक्षययोः divasakṣayayoḥ
दिवसक्षयासु divasakṣayāsu