Sanskrit tools

Sanskrit declension


Declension of दिवसच्छिद्र divasacchidra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसच्छिद्रम् divasacchidram
दिवसच्छिद्रे divasacchidre
दिवसच्छिद्राणि divasacchidrāṇi
Vocative दिवसच्छिद्र divasacchidra
दिवसच्छिद्रे divasacchidre
दिवसच्छिद्राणि divasacchidrāṇi
Accusative दिवसच्छिद्रम् divasacchidram
दिवसच्छिद्रे divasacchidre
दिवसच्छिद्राणि divasacchidrāṇi
Instrumental दिवसच्छिद्रेण divasacchidreṇa
दिवसच्छिद्राभ्याम् divasacchidrābhyām
दिवसच्छिद्रैः divasacchidraiḥ
Dative दिवसच्छिद्राय divasacchidrāya
दिवसच्छिद्राभ्याम् divasacchidrābhyām
दिवसच्छिद्रेभ्यः divasacchidrebhyaḥ
Ablative दिवसच्छिद्रात् divasacchidrāt
दिवसच्छिद्राभ्याम् divasacchidrābhyām
दिवसच्छिद्रेभ्यः divasacchidrebhyaḥ
Genitive दिवसच्छिद्रस्य divasacchidrasya
दिवसच्छिद्रयोः divasacchidrayoḥ
दिवसच्छिद्राणाम् divasacchidrāṇām
Locative दिवसच्छिद्रे divasacchidre
दिवसच्छिद्रयोः divasacchidrayoḥ
दिवसच्छिद्रेषु divasacchidreṣu