Sanskrit tools

Sanskrit declension


Declension of दिवसनाथ divasanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसनाथः divasanāthaḥ
दिवसनाथौ divasanāthau
दिवसनाथाः divasanāthāḥ
Vocative दिवसनाथ divasanātha
दिवसनाथौ divasanāthau
दिवसनाथाः divasanāthāḥ
Accusative दिवसनाथम् divasanātham
दिवसनाथौ divasanāthau
दिवसनाथान् divasanāthān
Instrumental दिवसनाथेन divasanāthena
दिवसनाथाभ्याम् divasanāthābhyām
दिवसनाथैः divasanāthaiḥ
Dative दिवसनाथाय divasanāthāya
दिवसनाथाभ्याम् divasanāthābhyām
दिवसनाथेभ्यः divasanāthebhyaḥ
Ablative दिवसनाथात् divasanāthāt
दिवसनाथाभ्याम् divasanāthābhyām
दिवसनाथेभ्यः divasanāthebhyaḥ
Genitive दिवसनाथस्य divasanāthasya
दिवसनाथयोः divasanāthayoḥ
दिवसनाथानाम् divasanāthānām
Locative दिवसनाथे divasanāthe
दिवसनाथयोः divasanāthayoḥ
दिवसनाथेषु divasanātheṣu