Sanskrit tools

Sanskrit declension


Declension of दिवसभर्तृ divasabhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative दिवसभर्ता divasabhartā
दिवसभर्तारौ divasabhartārau
दिवसभर्तारः divasabhartāraḥ
Vocative दिवसभर्तः divasabhartaḥ
दिवसभर्तारौ divasabhartārau
दिवसभर्तारः divasabhartāraḥ
Accusative दिवसभर्तारम् divasabhartāram
दिवसभर्तारौ divasabhartārau
दिवसभर्तॄन् divasabhartṝn
Instrumental दिवसभर्त्रा divasabhartrā
दिवसभर्तृभ्याम् divasabhartṛbhyām
दिवसभर्तृभिः divasabhartṛbhiḥ
Dative दिवसभर्त्रे divasabhartre
दिवसभर्तृभ्याम् divasabhartṛbhyām
दिवसभर्तृभ्यः divasabhartṛbhyaḥ
Ablative दिवसभर्तुः divasabhartuḥ
दिवसभर्तृभ्याम् divasabhartṛbhyām
दिवसभर्तृभ्यः divasabhartṛbhyaḥ
Genitive दिवसभर्तुः divasabhartuḥ
दिवसभर्त्रोः divasabhartroḥ
दिवसभर्तॄणाम् divasabhartṝṇām
Locative दिवसभर्तरि divasabhartari
दिवसभर्त्रोः divasabhartroḥ
दिवसभर्तृषु divasabhartṛṣu