Sanskrit tools

Sanskrit declension


Declension of दिवसनिरीक्षक divasanirīkṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसनिरीक्षकः divasanirīkṣakaḥ
दिवसनिरीक्षकौ divasanirīkṣakau
दिवसनिरीक्षकाः divasanirīkṣakāḥ
Vocative दिवसनिरीक्षक divasanirīkṣaka
दिवसनिरीक्षकौ divasanirīkṣakau
दिवसनिरीक्षकाः divasanirīkṣakāḥ
Accusative दिवसनिरीक्षकम् divasanirīkṣakam
दिवसनिरीक्षकौ divasanirīkṣakau
दिवसनिरीक्षकान् divasanirīkṣakān
Instrumental दिवसनिरीक्षकेण divasanirīkṣakeṇa
दिवसनिरीक्षकाभ्याम् divasanirīkṣakābhyām
दिवसनिरीक्षकैः divasanirīkṣakaiḥ
Dative दिवसनिरीक्षकाय divasanirīkṣakāya
दिवसनिरीक्षकाभ्याम् divasanirīkṣakābhyām
दिवसनिरीक्षकेभ्यः divasanirīkṣakebhyaḥ
Ablative दिवसनिरीक्षकात् divasanirīkṣakāt
दिवसनिरीक्षकाभ्याम् divasanirīkṣakābhyām
दिवसनिरीक्षकेभ्यः divasanirīkṣakebhyaḥ
Genitive दिवसनिरीक्षकस्य divasanirīkṣakasya
दिवसनिरीक्षकयोः divasanirīkṣakayoḥ
दिवसनिरीक्षकाणाम् divasanirīkṣakāṇām
Locative दिवसनिरीक्षके divasanirīkṣake
दिवसनिरीक्षकयोः divasanirīkṣakayoḥ
दिवसनिरीक्षकेषु divasanirīkṣakeṣu