Sanskrit tools

Sanskrit declension


Declension of दिवसविगम divasavigama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसविगमः divasavigamaḥ
दिवसविगमौ divasavigamau
दिवसविगमाः divasavigamāḥ
Vocative दिवसविगम divasavigama
दिवसविगमौ divasavigamau
दिवसविगमाः divasavigamāḥ
Accusative दिवसविगमम् divasavigamam
दिवसविगमौ divasavigamau
दिवसविगमान् divasavigamān
Instrumental दिवसविगमेन divasavigamena
दिवसविगमाभ्याम् divasavigamābhyām
दिवसविगमैः divasavigamaiḥ
Dative दिवसविगमाय divasavigamāya
दिवसविगमाभ्याम् divasavigamābhyām
दिवसविगमेभ्यः divasavigamebhyaḥ
Ablative दिवसविगमात् divasavigamāt
दिवसविगमाभ्याम् divasavigamābhyām
दिवसविगमेभ्यः divasavigamebhyaḥ
Genitive दिवसविगमस्य divasavigamasya
दिवसविगमयोः divasavigamayoḥ
दिवसविगमानाम् divasavigamānām
Locative दिवसविगमे divasavigame
दिवसविगमयोः divasavigamayoḥ
दिवसविगमेषु divasavigameṣu