Sanskrit tools

Sanskrit declension


Declension of दिवसात्यय divasātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसात्ययः divasātyayaḥ
दिवसात्ययौ divasātyayau
दिवसात्ययाः divasātyayāḥ
Vocative दिवसात्यय divasātyaya
दिवसात्ययौ divasātyayau
दिवसात्ययाः divasātyayāḥ
Accusative दिवसात्ययम् divasātyayam
दिवसात्ययौ divasātyayau
दिवसात्ययान् divasātyayān
Instrumental दिवसात्ययेन divasātyayena
दिवसात्ययाभ्याम् divasātyayābhyām
दिवसात्ययैः divasātyayaiḥ
Dative दिवसात्ययाय divasātyayāya
दिवसात्ययाभ्याम् divasātyayābhyām
दिवसात्ययेभ्यः divasātyayebhyaḥ
Ablative दिवसात्ययात् divasātyayāt
दिवसात्ययाभ्याम् divasātyayābhyām
दिवसात्ययेभ्यः divasātyayebhyaḥ
Genitive दिवसात्ययस्य divasātyayasya
दिवसात्यययोः divasātyayayoḥ
दिवसात्ययानाम् divasātyayānām
Locative दिवसात्यये divasātyaye
दिवसात्यययोः divasātyayayoḥ
दिवसात्ययेषु divasātyayeṣu