Sanskrit tools

Sanskrit declension


Declension of दिवसान्तर divasāntara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसान्तरः divasāntaraḥ
दिवसान्तरौ divasāntarau
दिवसान्तराः divasāntarāḥ
Vocative दिवसान्तर divasāntara
दिवसान्तरौ divasāntarau
दिवसान्तराः divasāntarāḥ
Accusative दिवसान्तरम् divasāntaram
दिवसान्तरौ divasāntarau
दिवसान्तरान् divasāntarān
Instrumental दिवसान्तरेण divasāntareṇa
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरैः divasāntaraiḥ
Dative दिवसान्तराय divasāntarāya
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरेभ्यः divasāntarebhyaḥ
Ablative दिवसान्तरात् divasāntarāt
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरेभ्यः divasāntarebhyaḥ
Genitive दिवसान्तरस्य divasāntarasya
दिवसान्तरयोः divasāntarayoḥ
दिवसान्तराणाम् divasāntarāṇām
Locative दिवसान्तरे divasāntare
दिवसान्तरयोः divasāntarayoḥ
दिवसान्तरेषु divasāntareṣu