Sanskrit tools

Sanskrit declension


Declension of दिवसान्तर divasāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसान्तरम् divasāntaram
दिवसान्तरे divasāntare
दिवसान्तराणि divasāntarāṇi
Vocative दिवसान्तर divasāntara
दिवसान्तरे divasāntare
दिवसान्तराणि divasāntarāṇi
Accusative दिवसान्तरम् divasāntaram
दिवसान्तरे divasāntare
दिवसान्तराणि divasāntarāṇi
Instrumental दिवसान्तरेण divasāntareṇa
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरैः divasāntaraiḥ
Dative दिवसान्तराय divasāntarāya
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरेभ्यः divasāntarebhyaḥ
Ablative दिवसान्तरात् divasāntarāt
दिवसान्तराभ्याम् divasāntarābhyām
दिवसान्तरेभ्यः divasāntarebhyaḥ
Genitive दिवसान्तरस्य divasāntarasya
दिवसान्तरयोः divasāntarayoḥ
दिवसान्तराणाम् divasāntarāṇām
Locative दिवसान्तरे divasāntare
दिवसान्तरयोः divasāntarayoḥ
दिवसान्तरेषु divasāntareṣu