Sanskrit tools

Sanskrit declension


Declension of दिवसावसान divasāvasāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसावसानम् divasāvasānam
दिवसावसाने divasāvasāne
दिवसावसानानि divasāvasānāni
Vocative दिवसावसान divasāvasāna
दिवसावसाने divasāvasāne
दिवसावसानानि divasāvasānāni
Accusative दिवसावसानम् divasāvasānam
दिवसावसाने divasāvasāne
दिवसावसानानि divasāvasānāni
Instrumental दिवसावसानेन divasāvasānena
दिवसावसानाभ्याम् divasāvasānābhyām
दिवसावसानैः divasāvasānaiḥ
Dative दिवसावसानाय divasāvasānāya
दिवसावसानाभ्याम् divasāvasānābhyām
दिवसावसानेभ्यः divasāvasānebhyaḥ
Ablative दिवसावसानात् divasāvasānāt
दिवसावसानाभ्याम् divasāvasānābhyām
दिवसावसानेभ्यः divasāvasānebhyaḥ
Genitive दिवसावसानस्य divasāvasānasya
दिवसावसानयोः divasāvasānayoḥ
दिवसावसानानाम् divasāvasānānām
Locative दिवसावसाने divasāvasāne
दिवसावसानयोः divasāvasānayoḥ
दिवसावसानेषु divasāvasāneṣu