Sanskrit tools

Sanskrit declension


Declension of दिवसेश्वर divaseśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवसेश्वरः divaseśvaraḥ
दिवसेश्वरौ divaseśvarau
दिवसेश्वराः divaseśvarāḥ
Vocative दिवसेश्वर divaseśvara
दिवसेश्वरौ divaseśvarau
दिवसेश्वराः divaseśvarāḥ
Accusative दिवसेश्वरम् divaseśvaram
दिवसेश्वरौ divaseśvarau
दिवसेश्वरान् divaseśvarān
Instrumental दिवसेश्वरेण divaseśvareṇa
दिवसेश्वराभ्याम् divaseśvarābhyām
दिवसेश्वरैः divaseśvaraiḥ
Dative दिवसेश्वराय divaseśvarāya
दिवसेश्वराभ्याम् divaseśvarābhyām
दिवसेश्वरेभ्यः divaseśvarebhyaḥ
Ablative दिवसेश्वरात् divaseśvarāt
दिवसेश्वराभ्याम् divaseśvarābhyām
दिवसेश्वरेभ्यः divaseśvarebhyaḥ
Genitive दिवसेश्वरस्य divaseśvarasya
दिवसेश्वरयोः divaseśvarayoḥ
दिवसेश्वराणाम् divaseśvarāṇām
Locative दिवसेश्वरे divaseśvare
दिवसेश्वरयोः divaseśvarayoḥ
दिवसेश्वरेषु divaseśvareṣu