| Singular | Dual | Plural | |
| Nominative |
दिवाकरः
divākaraḥ |
दिवाकरौ
divākarau |
दिवाकराः
divākarāḥ |
| Vocative |
दिवाकर
divākara |
दिवाकरौ
divākarau |
दिवाकराः
divākarāḥ |
| Accusative |
दिवाकरम्
divākaram |
दिवाकरौ
divākarau |
दिवाकरान्
divākarān |
| Instrumental |
दिवाकरेण
divākareṇa |
दिवाकराभ्याम्
divākarābhyām |
दिवाकरैः
divākaraiḥ |
| Dative |
दिवाकराय
divākarāya |
दिवाकराभ्याम्
divākarābhyām |
दिवाकरेभ्यः
divākarebhyaḥ |
| Ablative |
दिवाकरात्
divākarāt |
दिवाकराभ्याम्
divākarābhyām |
दिवाकरेभ्यः
divākarebhyaḥ |
| Genitive |
दिवाकरस्य
divākarasya |
दिवाकरयोः
divākarayoḥ |
दिवाकराणाम्
divākarāṇām |
| Locative |
दिवाकरे
divākare |
दिवाकरयोः
divākarayoḥ |
दिवाकरेषु
divākareṣu |