Sanskrit tools

Sanskrit declension


Declension of दिवाकर divākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवाकरः divākaraḥ
दिवाकरौ divākarau
दिवाकराः divākarāḥ
Vocative दिवाकर divākara
दिवाकरौ divākarau
दिवाकराः divākarāḥ
Accusative दिवाकरम् divākaram
दिवाकरौ divākarau
दिवाकरान् divākarān
Instrumental दिवाकरेण divākareṇa
दिवाकराभ्याम् divākarābhyām
दिवाकरैः divākaraiḥ
Dative दिवाकराय divākarāya
दिवाकराभ्याम् divākarābhyām
दिवाकरेभ्यः divākarebhyaḥ
Ablative दिवाकरात् divākarāt
दिवाकराभ्याम् divākarābhyām
दिवाकरेभ्यः divākarebhyaḥ
Genitive दिवाकरस्य divākarasya
दिवाकरयोः divākarayoḥ
दिवाकराणाम् divākarāṇām
Locative दिवाकरे divākare
दिवाकरयोः divākarayoḥ
दिवाकरेषु divākareṣu