| Singular | Dual | Plural |
Nominative |
दीप्तफला
dīptaphalā
|
दीप्तफले
dīptaphale
|
दीप्तफलाः
dīptaphalāḥ
|
Vocative |
दीप्तफले
dīptaphale
|
दीप्तफले
dīptaphale
|
दीप्तफलाः
dīptaphalāḥ
|
Accusative |
दीप्तफलाम्
dīptaphalām
|
दीप्तफले
dīptaphale
|
दीप्तफलाः
dīptaphalāḥ
|
Instrumental |
दीप्तफलया
dīptaphalayā
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलाभिः
dīptaphalābhiḥ
|
Dative |
दीप्तफलायै
dīptaphalāyai
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलाभ्यः
dīptaphalābhyaḥ
|
Ablative |
दीप्तफलायाः
dīptaphalāyāḥ
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलाभ्यः
dīptaphalābhyaḥ
|
Genitive |
दीप्तफलायाः
dīptaphalāyāḥ
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलानाम्
dīptaphalānām
|
Locative |
दीप्तफलायाम्
dīptaphalāyām
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलासु
dīptaphalāsu
|