| Singular | Dual | Plural |
Nominative |
दीप्तफलम्
dīptaphalam
|
दीप्तफले
dīptaphale
|
दीप्तफलानि
dīptaphalāni
|
Vocative |
दीप्तफल
dīptaphala
|
दीप्तफले
dīptaphale
|
दीप्तफलानि
dīptaphalāni
|
Accusative |
दीप्तफलम्
dīptaphalam
|
दीप्तफले
dīptaphale
|
दीप्तफलानि
dīptaphalāni
|
Instrumental |
दीप्तफलेन
dīptaphalena
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलैः
dīptaphalaiḥ
|
Dative |
दीप्तफलाय
dīptaphalāya
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलेभ्यः
dīptaphalebhyaḥ
|
Ablative |
दीप्तफलात्
dīptaphalāt
|
दीप्तफलाभ्याम्
dīptaphalābhyām
|
दीप्तफलेभ्यः
dīptaphalebhyaḥ
|
Genitive |
दीप्तफलस्य
dīptaphalasya
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलानाम्
dīptaphalānām
|
Locative |
दीप्तफले
dīptaphale
|
दीप्तफलयोः
dīptaphalayoḥ
|
दीप्तफलेषु
dīptaphaleṣu
|