| Singular | Dual | Plural |
Nominative |
दीप्ताग्रा
dīptāgrā
|
दीप्ताग्रे
dīptāgre
|
दीप्ताग्राः
dīptāgrāḥ
|
Vocative |
दीप्ताग्रे
dīptāgre
|
दीप्ताग्रे
dīptāgre
|
दीप्ताग्राः
dīptāgrāḥ
|
Accusative |
दीप्ताग्राम्
dīptāgrām
|
दीप्ताग्रे
dīptāgre
|
दीप्ताग्राः
dīptāgrāḥ
|
Instrumental |
दीप्ताग्रया
dīptāgrayā
|
दीप्ताग्राभ्याम्
dīptāgrābhyām
|
दीप्ताग्राभिः
dīptāgrābhiḥ
|
Dative |
दीप्ताग्रायै
dīptāgrāyai
|
दीप्ताग्राभ्याम्
dīptāgrābhyām
|
दीप्ताग्राभ्यः
dīptāgrābhyaḥ
|
Ablative |
दीप्ताग्रायाः
dīptāgrāyāḥ
|
दीप्ताग्राभ्याम्
dīptāgrābhyām
|
दीप्ताग्राभ्यः
dīptāgrābhyaḥ
|
Genitive |
दीप्ताग्रायाः
dīptāgrāyāḥ
|
दीप्ताग्रयोः
dīptāgrayoḥ
|
दीप्ताग्राणाम्
dīptāgrāṇām
|
Locative |
दीप्ताग्रायाम्
dīptāgrāyām
|
दीप्ताग्रयोः
dīptāgrayoḥ
|
दीप्ताग्रासु
dīptāgrāsu
|