Sanskrit tools

Sanskrit declension


Declension of दीप्ताग्र dīptāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीप्ताग्रम् dīptāgram
दीप्ताग्रे dīptāgre
दीप्ताग्राणि dīptāgrāṇi
Vocative दीप्ताग्र dīptāgra
दीप्ताग्रे dīptāgre
दीप्ताग्राणि dīptāgrāṇi
Accusative दीप्ताग्रम् dīptāgram
दीप्ताग्रे dīptāgre
दीप्ताग्राणि dīptāgrāṇi
Instrumental दीप्ताग्रेण dīptāgreṇa
दीप्ताग्राभ्याम् dīptāgrābhyām
दीप्ताग्रैः dīptāgraiḥ
Dative दीप्ताग्राय dīptāgrāya
दीप्ताग्राभ्याम् dīptāgrābhyām
दीप्ताग्रेभ्यः dīptāgrebhyaḥ
Ablative दीप्ताग्रात् dīptāgrāt
दीप्ताग्राभ्याम् dīptāgrābhyām
दीप्ताग्रेभ्यः dīptāgrebhyaḥ
Genitive दीप्ताग्रस्य dīptāgrasya
दीप्ताग्रयोः dīptāgrayoḥ
दीप्ताग्राणाम् dīptāgrāṇām
Locative दीप्ताग्रे dīptāgre
दीप्ताग्रयोः dīptāgrayoḥ
दीप्ताग्रेषु dīptāgreṣu