Sanskrit tools

Sanskrit declension


Declension of अखण्डमण्डल akhaṇḍamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अखण्डमण्डलम् akhaṇḍamaṇḍalam
अखण्डमण्डले akhaṇḍamaṇḍale
अखण्डमण्डलानि akhaṇḍamaṇḍalāni
Vocative अखण्डमण्डल akhaṇḍamaṇḍala
अखण्डमण्डले akhaṇḍamaṇḍale
अखण्डमण्डलानि akhaṇḍamaṇḍalāni
Accusative अखण्डमण्डलम् akhaṇḍamaṇḍalam
अखण्डमण्डले akhaṇḍamaṇḍale
अखण्डमण्डलानि akhaṇḍamaṇḍalāni
Instrumental अखण्डमण्डलेन akhaṇḍamaṇḍalena
अखण्डमण्डलाभ्याम् akhaṇḍamaṇḍalābhyām
अखण्डमण्डलैः akhaṇḍamaṇḍalaiḥ
Dative अखण्डमण्डलाय akhaṇḍamaṇḍalāya
अखण्डमण्डलाभ्याम् akhaṇḍamaṇḍalābhyām
अखण्डमण्डलेभ्यः akhaṇḍamaṇḍalebhyaḥ
Ablative अखण्डमण्डलात् akhaṇḍamaṇḍalāt
अखण्डमण्डलाभ्याम् akhaṇḍamaṇḍalābhyām
अखण्डमण्डलेभ्यः akhaṇḍamaṇḍalebhyaḥ
Genitive अखण्डमण्डलस्य akhaṇḍamaṇḍalasya
अखण्डमण्डलयोः akhaṇḍamaṇḍalayoḥ
अखण्डमण्डलानाम् akhaṇḍamaṇḍalānām
Locative अखण्डमण्डले akhaṇḍamaṇḍale
अखण्डमण्डलयोः akhaṇḍamaṇḍalayoḥ
अखण्डमण्डलेषु akhaṇḍamaṇḍaleṣu