Sanskrit tools

Sanskrit declension


Declension of दीर्घाङ्गुलिता dīrghāṅgulitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीर्घाङ्गुलिता dīrghāṅgulitā
दीर्घाङ्गुलिते dīrghāṅgulite
दीर्घाङ्गुलिताः dīrghāṅgulitāḥ
Vocative दीर्घाङ्गुलिते dīrghāṅgulite
दीर्घाङ्गुलिते dīrghāṅgulite
दीर्घाङ्गुलिताः dīrghāṅgulitāḥ
Accusative दीर्घाङ्गुलिताम् dīrghāṅgulitām
दीर्घाङ्गुलिते dīrghāṅgulite
दीर्घाङ्गुलिताः dīrghāṅgulitāḥ
Instrumental दीर्घाङ्गुलितया dīrghāṅgulitayā
दीर्घाङ्गुलिताभ्याम् dīrghāṅgulitābhyām
दीर्घाङ्गुलिताभिः dīrghāṅgulitābhiḥ
Dative दीर्घाङ्गुलितायै dīrghāṅgulitāyai
दीर्घाङ्गुलिताभ्याम् dīrghāṅgulitābhyām
दीर्घाङ्गुलिताभ्यः dīrghāṅgulitābhyaḥ
Ablative दीर्घाङ्गुलितायाः dīrghāṅgulitāyāḥ
दीर्घाङ्गुलिताभ्याम् dīrghāṅgulitābhyām
दीर्घाङ्गुलिताभ्यः dīrghāṅgulitābhyaḥ
Genitive दीर्घाङ्गुलितायाः dīrghāṅgulitāyāḥ
दीर्घाङ्गुलितयोः dīrghāṅgulitayoḥ
दीर्घाङ्गुलितानाम् dīrghāṅgulitānām
Locative दीर्घाङ्गुलितायाम् dīrghāṅgulitāyām
दीर्घाङ्गुलितयोः dīrghāṅgulitayoḥ
दीर्घाङ्गुलितासु dīrghāṅgulitāsu