| Singular | Dual | Plural |
Nominative |
दीर्घाभिनिष्ठानान्तः
dīrghābhiniṣṭhānāntaḥ
|
दीर्घाभिनिष्ठानान्तौ
dīrghābhiniṣṭhānāntau
|
दीर्घाभिनिष्ठानान्ताः
dīrghābhiniṣṭhānāntāḥ
|
Vocative |
दीर्घाभिनिष्ठानान्त
dīrghābhiniṣṭhānānta
|
दीर्घाभिनिष्ठानान्तौ
dīrghābhiniṣṭhānāntau
|
दीर्घाभिनिष्ठानान्ताः
dīrghābhiniṣṭhānāntāḥ
|
Accusative |
दीर्घाभिनिष्ठानान्तम्
dīrghābhiniṣṭhānāntam
|
दीर्घाभिनिष्ठानान्तौ
dīrghābhiniṣṭhānāntau
|
दीर्घाभिनिष्ठानान्तान्
dīrghābhiniṣṭhānāntān
|
Instrumental |
दीर्घाभिनिष्ठानान्तेन
dīrghābhiniṣṭhānāntena
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्तैः
dīrghābhiniṣṭhānāntaiḥ
|
Dative |
दीर्घाभिनिष्ठानान्ताय
dīrghābhiniṣṭhānāntāya
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्तेभ्यः
dīrghābhiniṣṭhānāntebhyaḥ
|
Ablative |
दीर्घाभिनिष्ठानान्तात्
dīrghābhiniṣṭhānāntāt
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्तेभ्यः
dīrghābhiniṣṭhānāntebhyaḥ
|
Genitive |
दीर्घाभिनिष्ठानान्तस्य
dīrghābhiniṣṭhānāntasya
|
दीर्घाभिनिष्ठानान्तयोः
dīrghābhiniṣṭhānāntayoḥ
|
दीर्घाभिनिष्ठानान्तानाम्
dīrghābhiniṣṭhānāntānām
|
Locative |
दीर्घाभिनिष्ठानान्ते
dīrghābhiniṣṭhānānte
|
दीर्घाभिनिष्ठानान्तयोः
dīrghābhiniṣṭhānāntayoḥ
|
दीर्घाभिनिष्ठानान्तेषु
dīrghābhiniṣṭhānānteṣu
|