Sanskrit tools

Sanskrit declension


Declension of दीर्घाभिनिष्ठानान्त dīrghābhiniṣṭhānānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीर्घाभिनिष्ठानान्तः dīrghābhiniṣṭhānāntaḥ
दीर्घाभिनिष्ठानान्तौ dīrghābhiniṣṭhānāntau
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Vocative दीर्घाभिनिष्ठानान्त dīrghābhiniṣṭhānānta
दीर्घाभिनिष्ठानान्तौ dīrghābhiniṣṭhānāntau
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Accusative दीर्घाभिनिष्ठानान्तम् dīrghābhiniṣṭhānāntam
दीर्घाभिनिष्ठानान्तौ dīrghābhiniṣṭhānāntau
दीर्घाभिनिष्ठानान्तान् dīrghābhiniṣṭhānāntān
Instrumental दीर्घाभिनिष्ठानान्तेन dīrghābhiniṣṭhānāntena
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तैः dīrghābhiniṣṭhānāntaiḥ
Dative दीर्घाभिनिष्ठानान्ताय dīrghābhiniṣṭhānāntāya
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तेभ्यः dīrghābhiniṣṭhānāntebhyaḥ
Ablative दीर्घाभिनिष्ठानान्तात् dīrghābhiniṣṭhānāntāt
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्तेभ्यः dīrghābhiniṣṭhānāntebhyaḥ
Genitive दीर्घाभिनिष्ठानान्तस्य dīrghābhiniṣṭhānāntasya
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तानाम् dīrghābhiniṣṭhānāntānām
Locative दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तेषु dīrghābhiniṣṭhānānteṣu