| Singular | Dual | Plural |
Nominative |
अखण्डोपधिः
akhaṇḍopadhiḥ
|
अखण्डोपधी
akhaṇḍopadhī
|
अखण्डोपधयः
akhaṇḍopadhayaḥ
|
Vocative |
अखण्डोपधे
akhaṇḍopadhe
|
अखण्डोपधी
akhaṇḍopadhī
|
अखण्डोपधयः
akhaṇḍopadhayaḥ
|
Accusative |
अखण्डोपधिम्
akhaṇḍopadhim
|
अखण्डोपधी
akhaṇḍopadhī
|
अखण्डोपधीन्
akhaṇḍopadhīn
|
Instrumental |
अखण्डोपधिना
akhaṇḍopadhinā
|
अखण्डोपधिभ्याम्
akhaṇḍopadhibhyām
|
अखण्डोपधिभिः
akhaṇḍopadhibhiḥ
|
Dative |
अखण्डोपधये
akhaṇḍopadhaye
|
अखण्डोपधिभ्याम्
akhaṇḍopadhibhyām
|
अखण्डोपधिभ्यः
akhaṇḍopadhibhyaḥ
|
Ablative |
अखण्डोपधेः
akhaṇḍopadheḥ
|
अखण्डोपधिभ्याम्
akhaṇḍopadhibhyām
|
अखण्डोपधिभ्यः
akhaṇḍopadhibhyaḥ
|
Genitive |
अखण्डोपधेः
akhaṇḍopadheḥ
|
अखण्डोपध्योः
akhaṇḍopadhyoḥ
|
अखण्डोपधीनाम्
akhaṇḍopadhīnām
|
Locative |
अखण्डोपधौ
akhaṇḍopadhau
|
अखण्डोपध्योः
akhaṇḍopadhyoḥ
|
अखण्डोपधिषु
akhaṇḍopadhiṣu
|