| Singular | Dual | Plural |
Nominative |
दुःखप्रतीकारः
duḥkhapratīkāraḥ
|
दुःखप्रतीकारौ
duḥkhapratīkārau
|
दुःखप्रतीकाराः
duḥkhapratīkārāḥ
|
Vocative |
दुःखप्रतीकार
duḥkhapratīkāra
|
दुःखप्रतीकारौ
duḥkhapratīkārau
|
दुःखप्रतीकाराः
duḥkhapratīkārāḥ
|
Accusative |
दुःखप्रतीकारम्
duḥkhapratīkāram
|
दुःखप्रतीकारौ
duḥkhapratīkārau
|
दुःखप्रतीकारान्
duḥkhapratīkārān
|
Instrumental |
दुःखप्रतीकारेण
duḥkhapratīkāreṇa
|
दुःखप्रतीकाराभ्याम्
duḥkhapratīkārābhyām
|
दुःखप्रतीकारैः
duḥkhapratīkāraiḥ
|
Dative |
दुःखप्रतीकाराय
duḥkhapratīkārāya
|
दुःखप्रतीकाराभ्याम्
duḥkhapratīkārābhyām
|
दुःखप्रतीकारेभ्यः
duḥkhapratīkārebhyaḥ
|
Ablative |
दुःखप्रतीकारात्
duḥkhapratīkārāt
|
दुःखप्रतीकाराभ्याम्
duḥkhapratīkārābhyām
|
दुःखप्रतीकारेभ्यः
duḥkhapratīkārebhyaḥ
|
Genitive |
दुःखप्रतीकारस्य
duḥkhapratīkārasya
|
दुःखप्रतीकारयोः
duḥkhapratīkārayoḥ
|
दुःखप्रतीकाराणाम्
duḥkhapratīkārāṇām
|
Locative |
दुःखप्रतीकारे
duḥkhapratīkāre
|
दुःखप्रतीकारयोः
duḥkhapratīkārayoḥ
|
दुःखप्रतीकारेषु
duḥkhapratīkāreṣu
|