Sanskrit tools

Sanskrit declension


Declension of दुःखप्रतीकार duḥkhapratīkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुःखप्रतीकारः duḥkhapratīkāraḥ
दुःखप्रतीकारौ duḥkhapratīkārau
दुःखप्रतीकाराः duḥkhapratīkārāḥ
Vocative दुःखप्रतीकार duḥkhapratīkāra
दुःखप्रतीकारौ duḥkhapratīkārau
दुःखप्रतीकाराः duḥkhapratīkārāḥ
Accusative दुःखप्रतीकारम् duḥkhapratīkāram
दुःखप्रतीकारौ duḥkhapratīkārau
दुःखप्रतीकारान् duḥkhapratīkārān
Instrumental दुःखप्रतीकारेण duḥkhapratīkāreṇa
दुःखप्रतीकाराभ्याम् duḥkhapratīkārābhyām
दुःखप्रतीकारैः duḥkhapratīkāraiḥ
Dative दुःखप्रतीकाराय duḥkhapratīkārāya
दुःखप्रतीकाराभ्याम् duḥkhapratīkārābhyām
दुःखप्रतीकारेभ्यः duḥkhapratīkārebhyaḥ
Ablative दुःखप्रतीकारात् duḥkhapratīkārāt
दुःखप्रतीकाराभ्याम् duḥkhapratīkārābhyām
दुःखप्रतीकारेभ्यः duḥkhapratīkārebhyaḥ
Genitive दुःखप्रतीकारस्य duḥkhapratīkārasya
दुःखप्रतीकारयोः duḥkhapratīkārayoḥ
दुःखप्रतीकाराणाम् duḥkhapratīkārāṇām
Locative दुःखप्रतीकारे duḥkhapratīkāre
दुःखप्रतीकारयोः duḥkhapratīkārayoḥ
दुःखप्रतीकारेषु duḥkhapratīkāreṣu