Singular | Dual | Plural | |
Nominative |
दुःखेतः
duḥkhetaḥ |
दुःखेतौ
duḥkhetau |
दुःखेताः
duḥkhetāḥ |
Vocative |
दुःखेत
duḥkheta |
दुःखेतौ
duḥkhetau |
दुःखेताः
duḥkhetāḥ |
Accusative |
दुःखेतम्
duḥkhetam |
दुःखेतौ
duḥkhetau |
दुःखेतान्
duḥkhetān |
Instrumental |
दुःखेतेन
duḥkhetena |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतैः
duḥkhetaiḥ |
Dative |
दुःखेताय
duḥkhetāya |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतेभ्यः
duḥkhetebhyaḥ |
Ablative |
दुःखेतात्
duḥkhetāt |
दुःखेताभ्याम्
duḥkhetābhyām |
दुःखेतेभ्यः
duḥkhetebhyaḥ |
Genitive |
दुःखेतस्य
duḥkhetasya |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतानाम्
duḥkhetānām |
Locative |
दुःखेते
duḥkhete |
दुःखेतयोः
duḥkhetayoḥ |
दुःखेतेषु
duḥkheteṣu |