| Singular | Dual | Plural |
Nominative |
अखण्डितम्
akhaṇḍitam
|
अखण्डिते
akhaṇḍite
|
अखण्डितानि
akhaṇḍitāni
|
Vocative |
अखण्डित
akhaṇḍita
|
अखण्डिते
akhaṇḍite
|
अखण्डितानि
akhaṇḍitāni
|
Accusative |
अखण्डितम्
akhaṇḍitam
|
अखण्डिते
akhaṇḍite
|
अखण्डितानि
akhaṇḍitāni
|
Instrumental |
अखण्डितेन
akhaṇḍitena
|
अखण्डिताभ्याम्
akhaṇḍitābhyām
|
अखण्डितैः
akhaṇḍitaiḥ
|
Dative |
अखण्डिताय
akhaṇḍitāya
|
अखण्डिताभ्याम्
akhaṇḍitābhyām
|
अखण्डितेभ्यः
akhaṇḍitebhyaḥ
|
Ablative |
अखण्डितात्
akhaṇḍitāt
|
अखण्डिताभ्याम्
akhaṇḍitābhyām
|
अखण्डितेभ्यः
akhaṇḍitebhyaḥ
|
Genitive |
अखण्डितस्य
akhaṇḍitasya
|
अखण्डितयोः
akhaṇḍitayoḥ
|
अखण्डितानाम्
akhaṇḍitānām
|
Locative |
अखण्डिते
akhaṇḍite
|
अखण्डितयोः
akhaṇḍitayoḥ
|
अखण्डितेषु
akhaṇḍiteṣu
|