| Singular | Dual | Plural |
Nominative |
दुरनुसम्प्राप्या
duranusamprāpyā
|
दुरनुसम्प्राप्ये
duranusamprāpye
|
दुरनुसम्प्राप्याः
duranusamprāpyāḥ
|
Vocative |
दुरनुसम्प्राप्ये
duranusamprāpye
|
दुरनुसम्प्राप्ये
duranusamprāpye
|
दुरनुसम्प्राप्याः
duranusamprāpyāḥ
|
Accusative |
दुरनुसम्प्राप्याम्
duranusamprāpyām
|
दुरनुसम्प्राप्ये
duranusamprāpye
|
दुरनुसम्प्राप्याः
duranusamprāpyāḥ
|
Instrumental |
दुरनुसम्प्राप्यया
duranusamprāpyayā
|
दुरनुसम्प्राप्याभ्याम्
duranusamprāpyābhyām
|
दुरनुसम्प्राप्याभिः
duranusamprāpyābhiḥ
|
Dative |
दुरनुसम्प्राप्यायै
duranusamprāpyāyai
|
दुरनुसम्प्राप्याभ्याम्
duranusamprāpyābhyām
|
दुरनुसम्प्राप्याभ्यः
duranusamprāpyābhyaḥ
|
Ablative |
दुरनुसम्प्राप्यायाः
duranusamprāpyāyāḥ
|
दुरनुसम्प्राप्याभ्याम्
duranusamprāpyābhyām
|
दुरनुसम्प्राप्याभ्यः
duranusamprāpyābhyaḥ
|
Genitive |
दुरनुसम्प्राप्यायाः
duranusamprāpyāyāḥ
|
दुरनुसम्प्राप्ययोः
duranusamprāpyayoḥ
|
दुरनुसम्प्राप्याणाम्
duranusamprāpyāṇām
|
Locative |
दुरनुसम्प्राप्यायाम्
duranusamprāpyāyām
|
दुरनुसम्प्राप्ययोः
duranusamprāpyayoḥ
|
दुरनुसम्प्राप्यासु
duranusamprāpyāsu
|