Sanskrit tools

Sanskrit declension


Declension of दुरनुसम्प्राप्य duranusamprāpya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरनुसम्प्राप्यम् duranusamprāpyam
दुरनुसम्प्राप्ये duranusamprāpye
दुरनुसम्प्राप्याणि duranusamprāpyāṇi
Vocative दुरनुसम्प्राप्य duranusamprāpya
दुरनुसम्प्राप्ये duranusamprāpye
दुरनुसम्प्राप्याणि duranusamprāpyāṇi
Accusative दुरनुसम्प्राप्यम् duranusamprāpyam
दुरनुसम्प्राप्ये duranusamprāpye
दुरनुसम्प्राप्याणि duranusamprāpyāṇi
Instrumental दुरनुसम्प्राप्येण duranusamprāpyeṇa
दुरनुसम्प्राप्याभ्याम् duranusamprāpyābhyām
दुरनुसम्प्राप्यैः duranusamprāpyaiḥ
Dative दुरनुसम्प्राप्याय duranusamprāpyāya
दुरनुसम्प्राप्याभ्याम् duranusamprāpyābhyām
दुरनुसम्प्राप्येभ्यः duranusamprāpyebhyaḥ
Ablative दुरनुसम्प्राप्यात् duranusamprāpyāt
दुरनुसम्प्राप्याभ्याम् duranusamprāpyābhyām
दुरनुसम्प्राप्येभ्यः duranusamprāpyebhyaḥ
Genitive दुरनुसम्प्राप्यस्य duranusamprāpyasya
दुरनुसम्प्राप्ययोः duranusamprāpyayoḥ
दुरनुसम्प्राप्याणाम् duranusamprāpyāṇām
Locative दुरनुसम्प्राप्ये duranusamprāpye
दुरनुसम्प्राप्ययोः duranusamprāpyayoḥ
दुरनुसम्प्राप्येषु duranusamprāpyeṣu