Sanskrit tools

Sanskrit declension


Declension of दुरनूचान duranūcāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरनूचानः duranūcānaḥ
दुरनूचानौ duranūcānau
दुरनूचानाः duranūcānāḥ
Vocative दुरनूचान duranūcāna
दुरनूचानौ duranūcānau
दुरनूचानाः duranūcānāḥ
Accusative दुरनूचानम् duranūcānam
दुरनूचानौ duranūcānau
दुरनूचानान् duranūcānān
Instrumental दुरनूचानेन duranūcānena
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानैः duranūcānaiḥ
Dative दुरनूचानाय duranūcānāya
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानेभ्यः duranūcānebhyaḥ
Ablative दुरनूचानात् duranūcānāt
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानेभ्यः duranūcānebhyaḥ
Genitive दुरनूचानस्य duranūcānasya
दुरनूचानयोः duranūcānayoḥ
दुरनूचानानाम् duranūcānānām
Locative दुरनूचाने duranūcāne
दुरनूचानयोः duranūcānayoḥ
दुरनूचानेषु duranūcāneṣu