| Singular | Dual | Plural |
Nominative |
दुरनूचानः
duranūcānaḥ
|
दुरनूचानौ
duranūcānau
|
दुरनूचानाः
duranūcānāḥ
|
Vocative |
दुरनूचान
duranūcāna
|
दुरनूचानौ
duranūcānau
|
दुरनूचानाः
duranūcānāḥ
|
Accusative |
दुरनूचानम्
duranūcānam
|
दुरनूचानौ
duranūcānau
|
दुरनूचानान्
duranūcānān
|
Instrumental |
दुरनूचानेन
duranūcānena
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानैः
duranūcānaiḥ
|
Dative |
दुरनूचानाय
duranūcānāya
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानेभ्यः
duranūcānebhyaḥ
|
Ablative |
दुरनूचानात्
duranūcānāt
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानेभ्यः
duranūcānebhyaḥ
|
Genitive |
दुरनूचानस्य
duranūcānasya
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानानाम्
duranūcānānām
|
Locative |
दुरनूचाने
duranūcāne
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानेषु
duranūcāneṣu
|