| Singular | Dual | Plural |
Nominative |
दुरनूचाना
duranūcānā
|
दुरनूचाने
duranūcāne
|
दुरनूचानाः
duranūcānāḥ
|
Vocative |
दुरनूचाने
duranūcāne
|
दुरनूचाने
duranūcāne
|
दुरनूचानाः
duranūcānāḥ
|
Accusative |
दुरनूचानाम्
duranūcānām
|
दुरनूचाने
duranūcāne
|
दुरनूचानाः
duranūcānāḥ
|
Instrumental |
दुरनूचानया
duranūcānayā
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानाभिः
duranūcānābhiḥ
|
Dative |
दुरनूचानायै
duranūcānāyai
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानाभ्यः
duranūcānābhyaḥ
|
Ablative |
दुरनूचानायाः
duranūcānāyāḥ
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानाभ्यः
duranūcānābhyaḥ
|
Genitive |
दुरनूचानायाः
duranūcānāyāḥ
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानानाम्
duranūcānānām
|
Locative |
दुरनूचानायाम्
duranūcānāyām
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानासु
duranūcānāsu
|