Sanskrit tools

Sanskrit declension


Declension of दुरनूचाना duranūcānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरनूचाना duranūcānā
दुरनूचाने duranūcāne
दुरनूचानाः duranūcānāḥ
Vocative दुरनूचाने duranūcāne
दुरनूचाने duranūcāne
दुरनूचानाः duranūcānāḥ
Accusative दुरनूचानाम् duranūcānām
दुरनूचाने duranūcāne
दुरनूचानाः duranūcānāḥ
Instrumental दुरनूचानया duranūcānayā
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानाभिः duranūcānābhiḥ
Dative दुरनूचानायै duranūcānāyai
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानाभ्यः duranūcānābhyaḥ
Ablative दुरनूचानायाः duranūcānāyāḥ
दुरनूचानाभ्याम् duranūcānābhyām
दुरनूचानाभ्यः duranūcānābhyaḥ
Genitive दुरनूचानायाः duranūcānāyāḥ
दुरनूचानयोः duranūcānayoḥ
दुरनूचानानाम् duranūcānānām
Locative दुरनूचानायाम् duranūcānāyām
दुरनूचानयोः duranūcānayoḥ
दुरनूचानासु duranūcānāsu