| Singular | Dual | Plural |
Nominative |
दुरनूचानम्
duranūcānam
|
दुरनूचाने
duranūcāne
|
दुरनूचानानि
duranūcānāni
|
Vocative |
दुरनूचान
duranūcāna
|
दुरनूचाने
duranūcāne
|
दुरनूचानानि
duranūcānāni
|
Accusative |
दुरनूचानम्
duranūcānam
|
दुरनूचाने
duranūcāne
|
दुरनूचानानि
duranūcānāni
|
Instrumental |
दुरनूचानेन
duranūcānena
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानैः
duranūcānaiḥ
|
Dative |
दुरनूचानाय
duranūcānāya
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानेभ्यः
duranūcānebhyaḥ
|
Ablative |
दुरनूचानात्
duranūcānāt
|
दुरनूचानाभ्याम्
duranūcānābhyām
|
दुरनूचानेभ्यः
duranūcānebhyaḥ
|
Genitive |
दुरनूचानस्य
duranūcānasya
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानानाम्
duranūcānānām
|
Locative |
दुरनूचाने
duranūcāne
|
दुरनूचानयोः
duranūcānayoḥ
|
दुरनूचानेषु
duranūcāneṣu
|