Singular | Dual | Plural | |
Nominative |
अखण्डितर्तुः
akhaṇḍitartuḥ |
अखण्डितर्तू
akhaṇḍitartū |
अखण्डितर्तवः
akhaṇḍitartavaḥ |
Vocative |
अखण्डितर्तो
akhaṇḍitarto |
अखण्डितर्तू
akhaṇḍitartū |
अखण्डितर्तवः
akhaṇḍitartavaḥ |
Accusative |
अखण्डितर्तुम्
akhaṇḍitartum |
अखण्डितर्तू
akhaṇḍitartū |
अखण्डितर्तूः
akhaṇḍitartūḥ |
Instrumental |
अखण्डितर्त्वा
akhaṇḍitartvā |
अखण्डितर्तुभ्याम्
akhaṇḍitartubhyām |
अखण्डितर्तुभिः
akhaṇḍitartubhiḥ |
Dative |
अखण्डितर्तवे
akhaṇḍitartave अखण्डितर्त्वै akhaṇḍitartvai |
अखण्डितर्तुभ्याम्
akhaṇḍitartubhyām |
अखण्डितर्तुभ्यः
akhaṇḍitartubhyaḥ |
Ablative |
अखण्डितर्तोः
akhaṇḍitartoḥ अखण्डितर्त्वाः akhaṇḍitartvāḥ |
अखण्डितर्तुभ्याम्
akhaṇḍitartubhyām |
अखण्डितर्तुभ्यः
akhaṇḍitartubhyaḥ |
Genitive |
अखण्डितर्तोः
akhaṇḍitartoḥ अखण्डितर्त्वाः akhaṇḍitartvāḥ |
अखण्डितर्त्वोः
akhaṇḍitartvoḥ |
अखण्डितर्तूनाम्
akhaṇḍitartūnām |
Locative |
अखण्डितर्तौ
akhaṇḍitartau अखण्डितर्त्वाम् akhaṇḍitartvām |
अखण्डितर्त्वोः
akhaṇḍitartvoḥ |
अखण्डितर्तुषु
akhaṇḍitartuṣu |