Sanskrit tools

Sanskrit declension


Declension of दुरानेया durāneyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरानेया durāneyā
दुरानेये durāneye
दुरानेयाः durāneyāḥ
Vocative दुरानेये durāneye
दुरानेये durāneye
दुरानेयाः durāneyāḥ
Accusative दुरानेयाम् durāneyām
दुरानेये durāneye
दुरानेयाः durāneyāḥ
Instrumental दुरानेयया durāneyayā
दुरानेयाभ्याम् durāneyābhyām
दुरानेयाभिः durāneyābhiḥ
Dative दुरानेयायै durāneyāyai
दुरानेयाभ्याम् durāneyābhyām
दुरानेयाभ्यः durāneyābhyaḥ
Ablative दुरानेयायाः durāneyāyāḥ
दुरानेयाभ्याम् durāneyābhyām
दुरानेयाभ्यः durāneyābhyaḥ
Genitive दुरानेयायाः durāneyāyāḥ
दुरानेययोः durāneyayoḥ
दुरानेयानाम् durāneyānām
Locative दुरानेयायाम् durāneyāyām
दुरानेययोः durāneyayoḥ
दुरानेयासु durāneyāsu