Sanskrit tools

Sanskrit declension


Declension of दुरानेय durāneya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरानेयम् durāneyam
दुरानेये durāneye
दुरानेयानि durāneyāni
Vocative दुरानेय durāneya
दुरानेये durāneye
दुरानेयानि durāneyāni
Accusative दुरानेयम् durāneyam
दुरानेये durāneye
दुरानेयानि durāneyāni
Instrumental दुरानेयेन durāneyena
दुरानेयाभ्याम् durāneyābhyām
दुरानेयैः durāneyaiḥ
Dative दुरानेयाय durāneyāya
दुरानेयाभ्याम् durāneyābhyām
दुरानेयेभ्यः durāneyebhyaḥ
Ablative दुरानेयात् durāneyāt
दुरानेयाभ्याम् durāneyābhyām
दुरानेयेभ्यः durāneyebhyaḥ
Genitive दुरानेयस्य durāneyasya
दुरानेययोः durāneyayoḥ
दुरानेयानाम् durāneyānām
Locative दुरानेये durāneye
दुरानेययोः durāneyayoḥ
दुरानेयेषु durāneyeṣu