Singular | Dual | Plural | |
Nominative |
दुरापा
durāpā |
दुरापे
durāpe |
दुरापाः
durāpāḥ |
Vocative |
दुरापे
durāpe |
दुरापे
durāpe |
दुरापाः
durāpāḥ |
Accusative |
दुरापाम्
durāpām |
दुरापे
durāpe |
दुरापाः
durāpāḥ |
Instrumental |
दुरापया
durāpayā |
दुरापाभ्याम्
durāpābhyām |
दुरापाभिः
durāpābhiḥ |
Dative |
दुरापायै
durāpāyai |
दुरापाभ्याम्
durāpābhyām |
दुरापाभ्यः
durāpābhyaḥ |
Ablative |
दुरापायाः
durāpāyāḥ |
दुरापाभ्याम्
durāpābhyām |
दुरापाभ्यः
durāpābhyaḥ |
Genitive |
दुरापायाः
durāpāyāḥ |
दुरापयोः
durāpayoḥ |
दुरापाणाम्
durāpāṇām |
Locative |
दुरापायाम्
durāpāyām |
दुरापयोः
durāpayoḥ |
दुरापासु
durāpāsu |