Sanskrit tools

Sanskrit declension


Declension of दुराप durāpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापम् durāpam
दुरापे durāpe
दुरापाणि durāpāṇi
Vocative दुराप durāpa
दुरापे durāpe
दुरापाणि durāpāṇi
Accusative दुरापम् durāpam
दुरापे durāpe
दुरापाणि durāpāṇi
Instrumental दुरापेण durāpeṇa
दुरापाभ्याम् durāpābhyām
दुरापैः durāpaiḥ
Dative दुरापाय durāpāya
दुरापाभ्याम् durāpābhyām
दुरापेभ्यः durāpebhyaḥ
Ablative दुरापात् durāpāt
दुरापाभ्याम् durāpābhyām
दुरापेभ्यः durāpebhyaḥ
Genitive दुरापस्य durāpasya
दुरापयोः durāpayoḥ
दुरापाणाम् durāpāṇām
Locative दुरापे durāpe
दुरापयोः durāpayoḥ
दुरापेषु durāpeṣu