Sanskrit tools

Sanskrit declension


Declension of दुराप durāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापः durāpaḥ
दुरापौ durāpau
दुरापाः durāpāḥ
Vocative दुराप durāpa
दुरापौ durāpau
दुरापाः durāpāḥ
Accusative दुरापम् durāpam
दुरापौ durāpau
दुरापान् durāpān
Instrumental दुरापेण durāpeṇa
दुरापाभ्याम् durāpābhyām
दुरापैः durāpaiḥ
Dative दुरापाय durāpāya
दुरापाभ्याम् durāpābhyām
दुरापेभ्यः durāpebhyaḥ
Ablative दुरापात् durāpāt
दुरापाभ्याम् durāpābhyām
दुरापेभ्यः durāpebhyaḥ
Genitive दुरापस्य durāpasya
दुरापयोः durāpayoḥ
दुरापाणाम् durāpāṇām
Locative दुरापे durāpe
दुरापयोः durāpayoḥ
दुरापेषु durāpeṣu