Sanskrit tools

Sanskrit declension


Declension of दुरापन durāpana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापनः durāpanaḥ
दुरापनौ durāpanau
दुरापनाः durāpanāḥ
Vocative दुरापन durāpana
दुरापनौ durāpanau
दुरापनाः durāpanāḥ
Accusative दुरापनम् durāpanam
दुरापनौ durāpanau
दुरापनान् durāpanān
Instrumental दुरापनेन durāpanena
दुरापनाभ्याम् durāpanābhyām
दुरापनैः durāpanaiḥ
Dative दुरापनाय durāpanāya
दुरापनाभ्याम् durāpanābhyām
दुरापनेभ्यः durāpanebhyaḥ
Ablative दुरापनात् durāpanāt
दुरापनाभ्याम् durāpanābhyām
दुरापनेभ्यः durāpanebhyaḥ
Genitive दुरापनस्य durāpanasya
दुरापनयोः durāpanayoḥ
दुरापनानाम् durāpanānām
Locative दुरापने durāpane
दुरापनयोः durāpanayoḥ
दुरापनेषु durāpaneṣu