Sanskrit tools

Sanskrit declension


Declension of दुरापन durāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापनम् durāpanam
दुरापने durāpane
दुरापनानि durāpanāni
Vocative दुरापन durāpana
दुरापने durāpane
दुरापनानि durāpanāni
Accusative दुरापनम् durāpanam
दुरापने durāpane
दुरापनानि durāpanāni
Instrumental दुरापनेन durāpanena
दुरापनाभ्याम् durāpanābhyām
दुरापनैः durāpanaiḥ
Dative दुरापनाय durāpanāya
दुरापनाभ्याम् durāpanābhyām
दुरापनेभ्यः durāpanebhyaḥ
Ablative दुरापनात् durāpanāt
दुरापनाभ्याम् durāpanābhyām
दुरापनेभ्यः durāpanebhyaḥ
Genitive दुरापनस्य durāpanasya
दुरापनयोः durāpanayoḥ
दुरापनानाम् durāpanānām
Locative दुरापने durāpane
दुरापनयोः durāpanayoḥ
दुरापनेषु durāpaneṣu