Sanskrit tools

Sanskrit declension


Declension of दुराबाध durābādha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराबाधम् durābādham
दुराबाधे durābādhe
दुराबाधानि durābādhāni
Vocative दुराबाध durābādha
दुराबाधे durābādhe
दुराबाधानि durābādhāni
Accusative दुराबाधम् durābādham
दुराबाधे durābādhe
दुराबाधानि durābādhāni
Instrumental दुराबाधेन durābādhena
दुराबाधाभ्याम् durābādhābhyām
दुराबाधैः durābādhaiḥ
Dative दुराबाधाय durābādhāya
दुराबाधाभ्याम् durābādhābhyām
दुराबाधेभ्यः durābādhebhyaḥ
Ablative दुराबाधात् durābādhāt
दुराबाधाभ्याम् durābādhābhyām
दुराबाधेभ्यः durābādhebhyaḥ
Genitive दुराबाधस्य durābādhasya
दुराबाधयोः durābādhayoḥ
दुराबाधानाम् durābādhānām
Locative दुराबाधे durābādhe
दुराबाधयोः durābādhayoḥ
दुराबाधेषु durābādheṣu