Sanskrit tools

Sanskrit declension


Declension of दुराम्नाया durāmnāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराम्नाया durāmnāyā
दुराम्नाये durāmnāye
दुराम्नायाः durāmnāyāḥ
Vocative दुराम्नाये durāmnāye
दुराम्नाये durāmnāye
दुराम्नायाः durāmnāyāḥ
Accusative दुराम्नायाम् durāmnāyām
दुराम्नाये durāmnāye
दुराम्नायाः durāmnāyāḥ
Instrumental दुराम्नायया durāmnāyayā
दुराम्नायाभ्याम् durāmnāyābhyām
दुराम्नायाभिः durāmnāyābhiḥ
Dative दुराम्नायायै durāmnāyāyai
दुराम्नायाभ्याम् durāmnāyābhyām
दुराम्नायाभ्यः durāmnāyābhyaḥ
Ablative दुराम्नायायाः durāmnāyāyāḥ
दुराम्नायाभ्याम् durāmnāyābhyām
दुराम्नायाभ्यः durāmnāyābhyaḥ
Genitive दुराम्नायायाः durāmnāyāyāḥ
दुराम्नाययोः durāmnāyayoḥ
दुराम्नायानाम् durāmnāyānām
Locative दुराम्नायायाम् durāmnāyāyām
दुराम्नाययोः durāmnāyayoḥ
दुराम्नायासु durāmnāyāsu