Sanskrit tools

Sanskrit declension


Declension of दुरारक्षा durārakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरारक्षा durārakṣā
दुरारक्षे durārakṣe
दुरारक्षाः durārakṣāḥ
Vocative दुरारक्षे durārakṣe
दुरारक्षे durārakṣe
दुरारक्षाः durārakṣāḥ
Accusative दुरारक्षाम् durārakṣām
दुरारक्षे durārakṣe
दुरारक्षाः durārakṣāḥ
Instrumental दुरारक्षया durārakṣayā
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षाभिः durārakṣābhiḥ
Dative दुरारक्षायै durārakṣāyai
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षाभ्यः durārakṣābhyaḥ
Ablative दुरारक्षायाः durārakṣāyāḥ
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षाभ्यः durārakṣābhyaḥ
Genitive दुरारक्षायाः durārakṣāyāḥ
दुरारक्षयोः durārakṣayoḥ
दुरारक्षाणाम् durārakṣāṇām
Locative दुरारक्षायाम् durārakṣāyām
दुरारक्षयोः durārakṣayoḥ
दुरारक्षासु durārakṣāsu