Sanskrit tools

Sanskrit declension


Declension of दुरारक्ष्या durārakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरारक्ष्या durārakṣyā
दुरारक्ष्ये durārakṣye
दुरारक्ष्याः durārakṣyāḥ
Vocative दुरारक्ष्ये durārakṣye
दुरारक्ष्ये durārakṣye
दुरारक्ष्याः durārakṣyāḥ
Accusative दुरारक्ष्याम् durārakṣyām
दुरारक्ष्ये durārakṣye
दुरारक्ष्याः durārakṣyāḥ
Instrumental दुरारक्ष्यया durārakṣyayā
दुरारक्ष्याभ्याम् durārakṣyābhyām
दुरारक्ष्याभिः durārakṣyābhiḥ
Dative दुरारक्ष्यायै durārakṣyāyai
दुरारक्ष्याभ्याम् durārakṣyābhyām
दुरारक्ष्याभ्यः durārakṣyābhyaḥ
Ablative दुरारक्ष्यायाः durārakṣyāyāḥ
दुरारक्ष्याभ्याम् durārakṣyābhyām
दुरारक्ष्याभ्यः durārakṣyābhyaḥ
Genitive दुरारक्ष्यायाः durārakṣyāyāḥ
दुरारक्ष्ययोः durārakṣyayoḥ
दुरारक्ष्याणाम् durārakṣyāṇām
Locative दुरारक्ष्यायाम् durārakṣyāyām
दुरारक्ष्ययोः durārakṣyayoḥ
दुरारक्ष्यासु durārakṣyāsu