Sanskrit tools

Sanskrit declension


Declension of दुराराध durārādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराराधः durārādhaḥ
दुराराधौ durārādhau
दुराराधाः durārādhāḥ
Vocative दुराराध durārādha
दुराराधौ durārādhau
दुराराधाः durārādhāḥ
Accusative दुराराधम् durārādham
दुराराधौ durārādhau
दुराराधान् durārādhān
Instrumental दुराराधेन durārādhena
दुराराधाभ्याम् durārādhābhyām
दुराराधैः durārādhaiḥ
Dative दुराराधाय durārādhāya
दुराराधाभ्याम् durārādhābhyām
दुराराधेभ्यः durārādhebhyaḥ
Ablative दुराराधात् durārādhāt
दुराराधाभ्याम् durārādhābhyām
दुराराधेभ्यः durārādhebhyaḥ
Genitive दुराराधस्य durārādhasya
दुराराधयोः durārādhayoḥ
दुराराधानाम् durārādhānām
Locative दुराराधे durārādhe
दुराराधयोः durārādhayoḥ
दुराराधेषु durārādheṣu